Declension table of ?uddhṛtoddhārā

Deva

FeminineSingularDualPlural
Nominativeuddhṛtoddhārā uddhṛtoddhāre uddhṛtoddhārāḥ
Vocativeuddhṛtoddhāre uddhṛtoddhāre uddhṛtoddhārāḥ
Accusativeuddhṛtoddhārām uddhṛtoddhāre uddhṛtoddhārāḥ
Instrumentaluddhṛtoddhārayā uddhṛtoddhārābhyām uddhṛtoddhārābhiḥ
Dativeuddhṛtoddhārāyai uddhṛtoddhārābhyām uddhṛtoddhārābhyaḥ
Ablativeuddhṛtoddhārāyāḥ uddhṛtoddhārābhyām uddhṛtoddhārābhyaḥ
Genitiveuddhṛtoddhārāyāḥ uddhṛtoddhārayoḥ uddhṛtoddhārāṇām
Locativeuddhṛtoddhārāyām uddhṛtoddhārayoḥ uddhṛtoddhārāsu

Adverb -uddhṛtoddhāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria