सुबन्तावली उद्धृतस्नेह

Roma

पुमान्एकद्विबहु
प्रथमाउद्धृतस्नेहः उद्धृतस्नेहौ उद्धृतस्नेहाः
सम्बोधनम्उद्धृतस्नेह उद्धृतस्नेहौ उद्धृतस्नेहाः
द्वितीयाउद्धृतस्नेहम् उद्धृतस्नेहौ उद्धृतस्नेहान्
तृतीयाउद्धृतस्नेहेन उद्धृतस्नेहाभ्याम् उद्धृतस्नेहैः उद्धृतस्नेहेभिः
चतुर्थीउद्धृतस्नेहाय उद्धृतस्नेहाभ्याम् उद्धृतस्नेहेभ्यः
पञ्चमीउद्धृतस्नेहात् उद्धृतस्नेहाभ्याम् उद्धृतस्नेहेभ्यः
षष्ठीउद्धृतस्नेहस्य उद्धृतस्नेहयोः उद्धृतस्नेहानाम्
सप्तमीउद्धृतस्नेहे उद्धृतस्नेहयोः उद्धृतस्नेहेषु

समास उद्धृतस्नेह

अव्यय ॰उद्धृतस्नेहम् ॰उद्धृतस्नेहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria