Declension table of ?uddeśikā

Deva

FeminineSingularDualPlural
Nominativeuddeśikā uddeśike uddeśikāḥ
Vocativeuddeśike uddeśike uddeśikāḥ
Accusativeuddeśikām uddeśike uddeśikāḥ
Instrumentaluddeśikayā uddeśikābhyām uddeśikābhiḥ
Dativeuddeśikāyai uddeśikābhyām uddeśikābhyaḥ
Ablativeuddeśikāyāḥ uddeśikābhyām uddeśikābhyaḥ
Genitiveuddeśikāyāḥ uddeśikayoḥ uddeśikānām
Locativeuddeśikāyām uddeśikayoḥ uddeśikāsu

Adverb -uddeśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria