Declension table of ?uddāntā

Deva

FeminineSingularDualPlural
Nominativeuddāntā uddānte uddāntāḥ
Vocativeuddānte uddānte uddāntāḥ
Accusativeuddāntām uddānte uddāntāḥ
Instrumentaluddāntayā uddāntābhyām uddāntābhiḥ
Dativeuddāntāyai uddāntābhyām uddāntābhyaḥ
Ablativeuddāntāyāḥ uddāntābhyām uddāntābhyaḥ
Genitiveuddāntāyāḥ uddāntayoḥ uddāntānām
Locativeuddāntāyām uddāntayoḥ uddāntāsu

Adverb -uddāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria