Declension table of ?uddāmā

Deva

FeminineSingularDualPlural
Nominativeuddāmā uddāme uddāmāḥ
Vocativeuddāme uddāme uddāmāḥ
Accusativeuddāmām uddāme uddāmāḥ
Instrumentaluddāmayā uddāmābhyām uddāmābhiḥ
Dativeuddāmāyai uddāmābhyām uddāmābhyaḥ
Ablativeuddāmāyāḥ uddāmābhyām uddāmābhyaḥ
Genitiveuddāmāyāḥ uddāmayoḥ uddāmānām
Locativeuddāmāyām uddāmayoḥ uddāmāsu

Adverb -uddāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria