सुबन्तावली ?उद्दण्डकवि

Roma

पुमान्एकद्विबहु
प्रथमाउद्दण्डकविः उद्दण्डकवी उद्दण्डकवयः
सम्बोधनम्उद्दण्डकवे उद्दण्डकवी उद्दण्डकवयः
द्वितीयाउद्दण्डकविम् उद्दण्डकवी उद्दण्डकवीन्
तृतीयाउद्दण्डकविना उद्दण्डकविभ्याम् उद्दण्डकविभिः
चतुर्थीउद्दण्डकवये उद्दण्डकविभ्याम् उद्दण्डकविभ्यः
पञ्चमीउद्दण्डकवेः उद्दण्डकविभ्याम् उद्दण्डकविभ्यः
षष्ठीउद्दण्डकवेः उद्दण्डकव्योः उद्दण्डकवीनाम्
सप्तमीउद्दण्डकवौ उद्दण्डकव्योः उद्दण्डकविषु

समास उद्दण्डकवि

अव्यय ॰उद्दण्डकवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria