Declension table of ?udbhujā

Deva

FeminineSingularDualPlural
Nominativeudbhujā udbhuje udbhujāḥ
Vocativeudbhuje udbhuje udbhujāḥ
Accusativeudbhujām udbhuje udbhujāḥ
Instrumentaludbhujayā udbhujābhyām udbhujābhiḥ
Dativeudbhujāyai udbhujābhyām udbhujābhyaḥ
Ablativeudbhujāyāḥ udbhujābhyām udbhujābhyaḥ
Genitiveudbhujāyāḥ udbhujayoḥ udbhujānām
Locativeudbhujāyām udbhujayoḥ udbhujāsu

Adverb -udbhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria