Declension table of udbhuja

Deva

MasculineSingularDualPlural
Nominativeudbhujaḥ udbhujau udbhujāḥ
Vocativeudbhuja udbhujau udbhujāḥ
Accusativeudbhujam udbhujau udbhujān
Instrumentaludbhujena udbhujābhyām udbhujaiḥ udbhujebhiḥ
Dativeudbhujāya udbhujābhyām udbhujebhyaḥ
Ablativeudbhujāt udbhujābhyām udbhujebhyaḥ
Genitiveudbhujasya udbhujayoḥ udbhujānām
Locativeudbhuje udbhujayoḥ udbhujeṣu

Compound udbhuja -

Adverb -udbhujam -udbhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria