Declension table of udbhrānta

Deva

NeuterSingularDualPlural
Nominativeudbhrāntam udbhrānte udbhrāntāni
Vocativeudbhrānta udbhrānte udbhrāntāni
Accusativeudbhrāntam udbhrānte udbhrāntāni
Instrumentaludbhrāntena udbhrāntābhyām udbhrāntaiḥ
Dativeudbhrāntāya udbhrāntābhyām udbhrāntebhyaḥ
Ablativeudbhrāntāt udbhrāntābhyām udbhrāntebhyaḥ
Genitiveudbhrāntasya udbhrāntayoḥ udbhrāntānām
Locativeudbhrānte udbhrāntayoḥ udbhrānteṣu

Compound udbhrānta -

Adverb -udbhrāntam -udbhrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria