Declension table of udbhijja

Deva

NeuterSingularDualPlural
Nominativeudbhijjam udbhijje udbhijjāni
Vocativeudbhijja udbhijje udbhijjāni
Accusativeudbhijjam udbhijje udbhijjāni
Instrumentaludbhijjena udbhijjābhyām udbhijjaiḥ
Dativeudbhijjāya udbhijjābhyām udbhijjebhyaḥ
Ablativeudbhijjāt udbhijjābhyām udbhijjebhyaḥ
Genitiveudbhijjasya udbhijjayoḥ udbhijjānām
Locativeudbhijje udbhijjayoḥ udbhijjeṣu

Compound udbhijja -

Adverb -udbhijjam -udbhijjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria