Declension table of ?udbhāsavatī

Deva

FeminineSingularDualPlural
Nominativeudbhāsavatī udbhāsavatyau udbhāsavatyaḥ
Vocativeudbhāsavati udbhāsavatyau udbhāsavatyaḥ
Accusativeudbhāsavatīm udbhāsavatyau udbhāsavatīḥ
Instrumentaludbhāsavatyā udbhāsavatībhyām udbhāsavatībhiḥ
Dativeudbhāsavatyai udbhāsavatībhyām udbhāsavatībhyaḥ
Ablativeudbhāsavatyāḥ udbhāsavatībhyām udbhāsavatībhyaḥ
Genitiveudbhāsavatyāḥ udbhāsavatyoḥ udbhāsavatīnām
Locativeudbhāsavatyām udbhāsavatyoḥ udbhāsavatīṣu

Compound udbhāsavati - udbhāsavatī -

Adverb -udbhāsavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria