सुबन्तावली ?उदञ्चु

Roma

पुमान्एकद्विबहु
प्रथमाउदञ्चुः उदञ्चू उदञ्चवः
सम्बोधनम्उदञ्चो उदञ्चू उदञ्चवः
द्वितीयाउदञ्चुम् उदञ्चू उदञ्चून्
तृतीयाउदञ्चुना उदञ्चुभ्याम् उदञ्चुभिः
चतुर्थीउदञ्चवे उदञ्चुभ्याम् उदञ्चुभ्यः
पञ्चमीउदञ्चोः उदञ्चुभ्याम् उदञ्चुभ्यः
षष्ठीउदञ्चोः उदञ्च्वोः उदञ्चूनाम्
सप्तमीउदञ्चौ उदञ्च्वोः उदञ्चुषु

समास उदञ्चु

अव्यय ॰उदञ्चु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria