सुबन्तावली ?उदश्रितवती

Roma

स्त्रीएकद्विबहु
प्रथमाउदश्रितवती उदश्रितवत्यौ उदश्रितवत्यः
सम्बोधनम्उदश्रितवति उदश्रितवत्यौ उदश्रितवत्यः
द्वितीयाउदश्रितवतीम् उदश्रितवत्यौ उदश्रितवतीः
तृतीयाउदश्रितवत्या उदश्रितवतीभ्याम् उदश्रितवतीभिः
चतुर्थीउदश्रितवत्यै उदश्रितवतीभ्याम् उदश्रितवतीभ्यः
पञ्चमीउदश्रितवत्याः उदश्रितवतीभ्याम् उदश्रितवतीभ्यः
षष्ठीउदश्रितवत्याः उदश्रितवत्योः उदश्रितवतीनाम्
सप्तमीउदश्रितवत्याम् उदश्रितवत्योः उदश्रितवतीषु

समास उदश्रितवति उदश्रितवती

अव्यय ॰उदश्रितवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria