सुबन्तावली ?उदश्रितवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाउदश्रितवत् उदश्रितवन्ती उदश्रितवती उदश्रितवन्ति
सम्बोधनम्उदश्रितवत् उदश्रितवन्ती उदश्रितवती उदश्रितवन्ति
द्वितीयाउदश्रितवत् उदश्रितवन्ती उदश्रितवती उदश्रितवन्ति
तृतीयाउदश्रितवता उदश्रितवद्भ्याम् उदश्रितवद्भिः
चतुर्थीउदश्रितवते उदश्रितवद्भ्याम् उदश्रितवद्भ्यः
पञ्चमीउदश्रितवतः उदश्रितवद्भ्याम् उदश्रितवद्भ्यः
षष्ठीउदश्रितवतः उदश्रितवतोः उदश्रितवताम्
सप्तमीउदश्रितवति उदश्रितवतोः उदश्रितवत्सु

अव्यय ॰उदश्रितवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria