सुबन्तावली ?उदश्रितवत्

Roma

पुमान्एकद्विबहु
प्रथमाउदश्रितवान् उदश्रितवन्तौ उदश्रितवन्तः
सम्बोधनम्उदश्रितवन् उदश्रितवन्तौ उदश्रितवन्तः
द्वितीयाउदश्रितवन्तम् उदश्रितवन्तौ उदश्रितवतः
तृतीयाउदश्रितवता उदश्रितवद्भ्याम् उदश्रितवद्भिः
चतुर्थीउदश्रितवते उदश्रितवद्भ्याम् उदश्रितवद्भ्यः
पञ्चमीउदश्रितवतः उदश्रितवद्भ्याम् उदश्रितवद्भ्यः
षष्ठीउदश्रितवतः उदश्रितवतोः उदश्रितवताम्
सप्तमीउदश्रितवति उदश्रितवतोः उदश्रितवत्सु

समास उदश्रितवत्

अव्यय ॰उदश्रितवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria