Declension table of ?udaśrayitavya

Deva

MasculineSingularDualPlural
Nominativeudaśrayitavyaḥ udaśrayitavyau udaśrayitavyāḥ
Vocativeudaśrayitavya udaśrayitavyau udaśrayitavyāḥ
Accusativeudaśrayitavyam udaśrayitavyau udaśrayitavyān
Instrumentaludaśrayitavyena udaśrayitavyābhyām udaśrayitavyaiḥ udaśrayitavyebhiḥ
Dativeudaśrayitavyāya udaśrayitavyābhyām udaśrayitavyebhyaḥ
Ablativeudaśrayitavyāt udaśrayitavyābhyām udaśrayitavyebhyaḥ
Genitiveudaśrayitavyasya udaśrayitavyayoḥ udaśrayitavyānām
Locativeudaśrayitavye udaśrayitavyayoḥ udaśrayitavyeṣu

Compound udaśrayitavya -

Adverb -udaśrayitavyam -udaśrayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria