सुबन्तावली ?उदश्रयत्

Roma

पुमान्एकद्विबहु
प्रथमाउदश्रयन् उदश्रयन्तौ उदश्रयन्तः
सम्बोधनम्उदश्रयन् उदश्रयन्तौ उदश्रयन्तः
द्वितीयाउदश्रयन्तम् उदश्रयन्तौ उदश्रयतः
तृतीयाउदश्रयता उदश्रयद्भ्याम् उदश्रयद्भिः
चतुर्थीउदश्रयते उदश्रयद्भ्याम् उदश्रयद्भ्यः
पञ्चमीउदश्रयतः उदश्रयद्भ्याम् उदश्रयद्भ्यः
षष्ठीउदश्रयतः उदश्रयतोः उदश्रयताम्
सप्तमीउदश्रयति उदश्रयतोः उदश्रयत्सु

समास उदश्रयत्

अव्यय ॰उदश्रयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria