सुबन्तावली ?उदयतट

Roma

पुमान्एकद्विबहु
प्रथमाउदयतटः उदयतटौ उदयतटाः
सम्बोधनम्उदयतट उदयतटौ उदयतटाः
द्वितीयाउदयतटम् उदयतटौ उदयतटान्
तृतीयाउदयतटेन उदयतटाभ्याम् उदयतटैः उदयतटेभिः
चतुर्थीउदयतटाय उदयतटाभ्याम् उदयतटेभ्यः
पञ्चमीउदयतटात् उदयतटाभ्याम् उदयतटेभ्यः
षष्ठीउदयतटस्य उदयतटयोः उदयतटानाम्
सप्तमीउदयतटे उदयतटयोः उदयतटेषु

समास उदयतट

अव्यय ॰उदयतटम् ॰उदयतटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria