सुबन्तावली ?उदयपर्वत

Roma

पुमान्एकद्विबहु
प्रथमाउदयपर्वतः उदयपर्वतौ उदयपर्वताः
सम्बोधनम्उदयपर्वत उदयपर्वतौ उदयपर्वताः
द्वितीयाउदयपर्वतम् उदयपर्वतौ उदयपर्वतान्
तृतीयाउदयपर्वतेन उदयपर्वताभ्याम् उदयपर्वतैः उदयपर्वतेभिः
चतुर्थीउदयपर्वताय उदयपर्वताभ्याम् उदयपर्वतेभ्यः
पञ्चमीउदयपर्वतात् उदयपर्वताभ्याम् उदयपर्वतेभ्यः
षष्ठीउदयपर्वतस्य उदयपर्वतयोः उदयपर्वतानाम्
सप्तमीउदयपर्वते उदयपर्वतयोः उदयपर्वतेषु

समास उदयपर्वत

अव्यय ॰उदयपर्वतम् ॰उदयपर्वतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria