सुबन्तावली ?उदयनचरित

Roma

नपुंसकम्एकद्विबहु
प्रथमाउदयनचरितम् उदयनचरिते उदयनचरितानि
सम्बोधनम्उदयनचरित उदयनचरिते उदयनचरितानि
द्वितीयाउदयनचरितम् उदयनचरिते उदयनचरितानि
तृतीयाउदयनचरितेन उदयनचरिताभ्याम् उदयनचरितैः
चतुर्थीउदयनचरिताय उदयनचरिताभ्याम् उदयनचरितेभ्यः
पञ्चमीउदयनचरितात् उदयनचरिताभ्याम् उदयनचरितेभ्यः
षष्ठीउदयनचरितस्य उदयनचरितयोः उदयनचरितानाम्
सप्तमीउदयनचरिते उदयनचरितयोः उदयनचरितेषु

समास उदयनचरित

अव्यय ॰उदयनचरितम् ॰उदयनचरितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria