सुबन्तावली ?उदयकर

Roma

पुमान्एकद्विबहु
प्रथमाउदयकरः उदयकरौ उदयकराः
सम्बोधनम्उदयकर उदयकरौ उदयकराः
द्वितीयाउदयकरम् उदयकरौ उदयकरान्
तृतीयाउदयकरेण उदयकराभ्याम् उदयकरैः उदयकरेभिः
चतुर्थीउदयकराय उदयकराभ्याम् उदयकरेभ्यः
पञ्चमीउदयकरात् उदयकराभ्याम् उदयकरेभ्यः
षष्ठीउदयकरस्य उदयकरयोः उदयकराणाम्
सप्तमीउदयकरे उदयकरयोः उदयकरेषु

समास उदयकर

अव्यय ॰उदयकरम् ॰उदयकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria