सुबन्तावली ?उदयधवल

Roma

पुमान्एकद्विबहु
प्रथमाउदयधवलः उदयधवलौ उदयधवलाः
सम्बोधनम्उदयधवल उदयधवलौ उदयधवलाः
द्वितीयाउदयधवलम् उदयधवलौ उदयधवलान्
तृतीयाउदयधवलेन उदयधवलाभ्याम् उदयधवलैः उदयधवलेभिः
चतुर्थीउदयधवलाय उदयधवलाभ्याम् उदयधवलेभ्यः
पञ्चमीउदयधवलात् उदयधवलाभ्याम् उदयधवलेभ्यः
षष्ठीउदयधवलस्य उदयधवलयोः उदयधवलानाम्
सप्तमीउदयधवले उदयधवलयोः उदयधवलेषु

समास उदयधवल

अव्यय ॰उदयधवलम् ॰उदयधवलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria