सुबन्तावली ?उदव्रज

Roma

पुमान्एकद्विबहु
प्रथमाउदव्रजः उदव्रजौ उदव्रजाः
सम्बोधनम्उदव्रज उदव्रजौ उदव्रजाः
द्वितीयाउदव्रजम् उदव्रजौ उदव्रजान्
तृतीयाउदव्रजेन उदव्रजाभ्याम् उदव्रजैः उदव्रजेभिः
चतुर्थीउदव्रजाय उदव्रजाभ्याम् उदव्रजेभ्यः
पञ्चमीउदव्रजात् उदव्रजाभ्याम् उदव्रजेभ्यः
षष्ठीउदव्रजस्य उदव्रजयोः उदव्रजानाम्
सप्तमीउदव्रजे उदव्रजयोः उदव्रजेषु

समास उदव्रज

अव्यय ॰उदव्रजम् ॰उदव्रजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria