सुबन्तावली ?उदवसातृ

Roma

पुमान्एकद्विबहु
प्रथमाउदवसाता उदवसातारौ उदवसातारः
सम्बोधनम्उदवसातः उदवसातारौ उदवसातारः
द्वितीयाउदवसातारम् उदवसातारौ उदवसातॄन्
तृतीयाउदवसात्रा उदवसातृभ्याम् उदवसातृभिः
चतुर्थीउदवसात्रे उदवसातृभ्याम् उदवसातृभ्यः
पञ्चमीउदवसातुः उदवसातृभ्याम् उदवसातृभ्यः
षष्ठीउदवसातुः उदवसात्रोः उदवसातॄणाम्
सप्तमीउदवसातरि उदवसात्रोः उदवसातृषु

समास उदवसातृ

अव्यय ॰उदवसातृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria