सुबन्तावली ?उदवज्र

Roma

पुमान्एकद्विबहु
प्रथमाउदवज्रः उदवज्रौ उदवज्राः
सम्बोधनम्उदवज्र उदवज्रौ उदवज्राः
द्वितीयाउदवज्रम् उदवज्रौ उदवज्रान्
तृतीयाउदवज्रेण उदवज्राभ्याम् उदवज्रैः उदवज्रेभिः
चतुर्थीउदवज्राय उदवज्राभ्याम् उदवज्रेभ्यः
पञ्चमीउदवज्रात् उदवज्राभ्याम् उदवज्रेभ्यः
षष्ठीउदवज्रस्य उदवज्रयोः उदवज्राणाम्
सप्तमीउदवज्रे उदवज्रयोः उदवज्रेषु

समास उदवज्र

अव्यय ॰उदवज्रम् ॰उदवज्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria