सुबन्तावली ?उदवग्रह

Roma

पुमान्एकद्विबहु
प्रथमाउदवग्रहः उदवग्रहौ उदवग्रहाः
सम्बोधनम्उदवग्रह उदवग्रहौ उदवग्रहाः
द्वितीयाउदवग्रहम् उदवग्रहौ उदवग्रहान्
तृतीयाउदवग्रहेण उदवग्रहाभ्याम् उदवग्रहैः उदवग्रहेभिः
चतुर्थीउदवग्रहाय उदवग्रहाभ्याम् उदवग्रहेभ्यः
पञ्चमीउदवग्रहात् उदवग्रहाभ्याम् उदवग्रहेभ्यः
षष्ठीउदवग्रहस्य उदवग्रहयोः उदवग्रहाणाम्
सप्तमीउदवग्रहे उदवग्रहयोः उदवग्रहेषु

समास उदवग्रह

अव्यय ॰उदवग्रहम् ॰उदवग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria