सुबन्तावली ?उदवासिन्

Roma

पुमान्एकद्विबहु
प्रथमाउदवासी उदवासिनौ उदवासिनः
सम्बोधनम्उदवासिन् उदवासिनौ उदवासिनः
द्वितीयाउदवासिनम् उदवासिनौ उदवासिनः
तृतीयाउदवासिना उदवासिभ्याम् उदवासिभिः
चतुर्थीउदवासिने उदवासिभ्याम् उदवासिभ्यः
पञ्चमीउदवासिनः उदवासिभ्याम् उदवासिभ्यः
षष्ठीउदवासिनः उदवासिनोः उदवासिनाम्
सप्तमीउदवासिनि उदवासिनोः उदवासिषु

समास उदवासि

अव्यय ॰उदवासि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria