Declension table of ?udavāhanā

Deva

FeminineSingularDualPlural
Nominativeudavāhanā udavāhane udavāhanāḥ
Vocativeudavāhane udavāhane udavāhanāḥ
Accusativeudavāhanām udavāhane udavāhanāḥ
Instrumentaludavāhanayā udavāhanābhyām udavāhanābhiḥ
Dativeudavāhanāyai udavāhanābhyām udavāhanābhyaḥ
Ablativeudavāhanāyāḥ udavāhanābhyām udavāhanābhyaḥ
Genitiveudavāhanāyāḥ udavāhanayoḥ udavāhanānām
Locativeudavāhanāyām udavāhanayoḥ udavāhanāsu

Adverb -udavāhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria