सुबन्तावली ?उदवाहन

Roma

पुमान्एकद्विबहु
प्रथमाउदवाहनः उदवाहनौ उदवाहनाः
सम्बोधनम्उदवाहन उदवाहनौ उदवाहनाः
द्वितीयाउदवाहनम् उदवाहनौ उदवाहनान्
तृतीयाउदवाहनेन उदवाहनाभ्याम् उदवाहनैः उदवाहनेभिः
चतुर्थीउदवाहनाय उदवाहनाभ्याम् उदवाहनेभ्यः
पञ्चमीउदवाहनात् उदवाहनाभ्याम् उदवाहनेभ्यः
षष्ठीउदवाहनस्य उदवाहनयोः उदवाहनानाम्
सप्तमीउदवाहने उदवाहनयोः उदवाहनेषु

समास उदवाहन

अव्यय ॰उदवाहनम् ॰उदवाहनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria