सुबन्तावली ?उदतन्तु

Roma

पुमान्एकद्विबहु
प्रथमाउदतन्तुः उदतन्तू उदतन्तवः
सम्बोधनम्उदतन्तो उदतन्तू उदतन्तवः
द्वितीयाउदतन्तुम् उदतन्तू उदतन्तून्
तृतीयाउदतन्तुना उदतन्तुभ्याम् उदतन्तुभिः
चतुर्थीउदतन्तवे उदतन्तुभ्याम् उदतन्तुभ्यः
पञ्चमीउदतन्तोः उदतन्तुभ्याम् उदतन्तुभ्यः
षष्ठीउदतन्तोः उदतन्त्वोः उदतन्तूनाम्
सप्तमीउदतन्तौ उदतन्त्वोः उदतन्तुषु

समास उदतन्तु

अव्यय ॰उदतन्तु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria