Declension table of ?udaravatī

Deva

FeminineSingularDualPlural
Nominativeudaravatī udaravatyau udaravatyaḥ
Vocativeudaravati udaravatyau udaravatyaḥ
Accusativeudaravatīm udaravatyau udaravatīḥ
Instrumentaludaravatyā udaravatībhyām udaravatībhiḥ
Dativeudaravatyai udaravatībhyām udaravatībhyaḥ
Ablativeudaravatyāḥ udaravatībhyām udaravatībhyaḥ
Genitiveudaravatyāḥ udaravatyoḥ udaravatīnām
Locativeudaravatyām udaravatyoḥ udaravatīṣu

Compound udaravati - udaravatī -

Adverb -udaravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria