सुबन्तावली ?उदरदार

Roma

पुमान्एकद्विबहु
प्रथमाउदरदारः उदरदारौ उदरदाराः
सम्बोधनम्उदरदार उदरदारौ उदरदाराः
द्वितीयाउदरदारम् उदरदारौ उदरदारान्
तृतीयाउदरदारेण उदरदाराभ्याम् उदरदारैः उदरदारेभिः
चतुर्थीउदरदाराय उदरदाराभ्याम् उदरदारेभ्यः
पञ्चमीउदरदारात् उदरदाराभ्याम् उदरदारेभ्यः
षष्ठीउदरदारस्य उदरदारयोः उदरदाराणाम्
सप्तमीउदरदारे उदरदारयोः उदरदारेषु

समास उदरदार

अव्यय ॰उदरदारम् ॰उदरदारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria