सुबन्तावली ?उदरभरणमात्रकेवलेच्छु

Roma

पुमान्एकद्विबहु
प्रथमाउदरभरणमात्रकेवलेच्छुः उदरभरणमात्रकेवलेच्छू उदरभरणमात्रकेवलेच्छवः
सम्बोधनम्उदरभरणमात्रकेवलेच्छो उदरभरणमात्रकेवलेच्छू उदरभरणमात्रकेवलेच्छवः
द्वितीयाउदरभरणमात्रकेवलेच्छुम् उदरभरणमात्रकेवलेच्छू उदरभरणमात्रकेवलेच्छून्
तृतीयाउदरभरणमात्रकेवलेच्छुना उदरभरणमात्रकेवलेच्छुभ्याम् उदरभरणमात्रकेवलेच्छुभिः
चतुर्थीउदरभरणमात्रकेवलेच्छवे उदरभरणमात्रकेवलेच्छुभ्याम् उदरभरणमात्रकेवलेच्छुभ्यः
पञ्चमीउदरभरणमात्रकेवलेच्छोः उदरभरणमात्रकेवलेच्छुभ्याम् उदरभरणमात्रकेवलेच्छुभ्यः
षष्ठीउदरभरणमात्रकेवलेच्छोः उदरभरणमात्रकेवलेच्छ्वोः उदरभरणमात्रकेवलेच्छूनाम्
सप्तमीउदरभरणमात्रकेवलेच्छौ उदरभरणमात्रकेवलेच्छ्वोः उदरभरणमात्रकेवलेच्छुषु

समास उदरभरणमात्रकेवलेच्छु

अव्यय ॰उदरभरणमात्रकेवलेच्छु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria