Declension table of ?udanyiṣyantī

Deva

FeminineSingularDualPlural
Nominativeudanyiṣyantī udanyiṣyantyau udanyiṣyantyaḥ
Vocativeudanyiṣyanti udanyiṣyantyau udanyiṣyantyaḥ
Accusativeudanyiṣyantīm udanyiṣyantyau udanyiṣyantīḥ
Instrumentaludanyiṣyantyā udanyiṣyantībhyām udanyiṣyantībhiḥ
Dativeudanyiṣyantyai udanyiṣyantībhyām udanyiṣyantībhyaḥ
Ablativeudanyiṣyantyāḥ udanyiṣyantībhyām udanyiṣyantībhyaḥ
Genitiveudanyiṣyantyāḥ udanyiṣyantyoḥ udanyiṣyantīnām
Locativeudanyiṣyantyām udanyiṣyantyoḥ udanyiṣyantīṣu

Compound udanyiṣyanti - udanyiṣyantī -

Adverb -udanyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria