Declension table of ?udanyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeudanyiṣyamāṇā udanyiṣyamāṇe udanyiṣyamāṇāḥ
Vocativeudanyiṣyamāṇe udanyiṣyamāṇe udanyiṣyamāṇāḥ
Accusativeudanyiṣyamāṇām udanyiṣyamāṇe udanyiṣyamāṇāḥ
Instrumentaludanyiṣyamāṇayā udanyiṣyamāṇābhyām udanyiṣyamāṇābhiḥ
Dativeudanyiṣyamāṇāyai udanyiṣyamāṇābhyām udanyiṣyamāṇābhyaḥ
Ablativeudanyiṣyamāṇāyāḥ udanyiṣyamāṇābhyām udanyiṣyamāṇābhyaḥ
Genitiveudanyiṣyamāṇāyāḥ udanyiṣyamāṇayoḥ udanyiṣyamāṇānām
Locativeudanyiṣyamāṇāyām udanyiṣyamāṇayoḥ udanyiṣyamāṇāsu

Adverb -udanyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria