सुबन्तावली ?उदन्यज

Roma

नपुंसकम्एकद्विबहु
प्रथमाउदन्यजम् उदन्यजे उदन्यजानि
सम्बोधनम्उदन्यज उदन्यजे उदन्यजानि
द्वितीयाउदन्यजम् उदन्यजे उदन्यजानि
तृतीयाउदन्यजेन उदन्यजाभ्याम् उदन्यजैः
चतुर्थीउदन्यजाय उदन्यजाभ्याम् उदन्यजेभ्यः
पञ्चमीउदन्यजात् उदन्यजाभ्याम् उदन्यजेभ्यः
षष्ठीउदन्यजस्य उदन्यजयोः उदन्यजानाम्
सप्तमीउदन्यजे उदन्यजयोः उदन्यजेषु

समास उदन्यज

अव्यय ॰उदन्यजम् ॰उदन्यजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria