सुबन्तावली उदन्त्य

Roma

पुमान्एकद्विबहु
प्रथमाउदन्त्यः उदन्त्यौ उदन्त्याः
सम्बोधनम्उदन्त्य उदन्त्यौ उदन्त्याः
द्वितीयाउदन्त्यम् उदन्त्यौ उदन्त्यान्
तृतीयाउदन्त्येन उदन्त्याभ्याम् उदन्त्यैः उदन्त्येभिः
चतुर्थीउदन्त्याय उदन्त्याभ्याम् उदन्त्येभ्यः
पञ्चमीउदन्त्यात् उदन्त्याभ्याम् उदन्त्येभ्यः
षष्ठीउदन्त्यस्य उदन्त्ययोः उदन्त्यानाम्
सप्तमीउदन्त्ये उदन्त्ययोः उदन्त्येषु

समास उदन्त्य

अव्यय ॰उदन्त्यम् ॰उदन्त्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria