Declension table of ?udantā

Deva

FeminineSingularDualPlural
Nominativeudantā udante udantāḥ
Vocativeudante udante udantāḥ
Accusativeudantām udante udantāḥ
Instrumentaludantayā udantābhyām udantābhiḥ
Dativeudantāyai udantābhyām udantābhyaḥ
Ablativeudantāyāḥ udantābhyām udantābhyaḥ
Genitiveudantāyāḥ udantayoḥ udantānām
Locativeudantāyām udantayoḥ udantāsu

Adverb -udantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria