सुबन्तावली ?उदमय

Roma

पुमान्एकद्विबहु
प्रथमाउदमयः उदमयौ उदमयाः
सम्बोधनम्उदमय उदमयौ उदमयाः
द्वितीयाउदमयम् उदमयौ उदमयान्
तृतीयाउदमयेन उदमयाभ्याम् उदमयैः उदमयेभिः
चतुर्थीउदमयाय उदमयाभ्याम् उदमयेभ्यः
पञ्चमीउदमयात् उदमयाभ्याम् उदमयेभ्यः
षष्ठीउदमयस्य उदमययोः उदमयानाम्
सप्तमीउदमये उदमययोः उदमयेषु

समास उदमय

अव्यय ॰उदमयम् ॰उदमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria