सुबन्तावली ?उदक्प्रवण

Roma

नपुंसकम्एकद्विबहु
प्रथमाउदक्प्रवणम् उदक्प्रवणे उदक्प्रवणानि
सम्बोधनम्उदक्प्रवण उदक्प्रवणे उदक्प्रवणानि
द्वितीयाउदक्प्रवणम् उदक्प्रवणे उदक्प्रवणानि
तृतीयाउदक्प्रवणेन उदक्प्रवणाभ्याम् उदक्प्रवणैः
चतुर्थीउदक्प्रवणाय उदक्प्रवणाभ्याम् उदक्प्रवणेभ्यः
पञ्चमीउदक्प्रवणात् उदक्प्रवणाभ्याम् उदक्प्रवणेभ्यः
षष्ठीउदक्प्रवणस्य उदक्प्रवणयोः उदक्प्रवणानाम्
सप्तमीउदक्प्रवणे उदक्प्रवणयोः उदक्प्रवणेषु

समास उदक्प्रवण

अव्यय ॰उदक्प्रवणम् ॰उदक्प्रवणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria