सुबन्तावली ?उदक्प्रस्रवणान्वित

Roma

नपुंसकम्एकद्विबहु
प्रथमाउदक्प्रस्रवणान्वितम् उदक्प्रस्रवणान्विते उदक्प्रस्रवणान्वितानि
सम्बोधनम्उदक्प्रस्रवणान्वित उदक्प्रस्रवणान्विते उदक्प्रस्रवणान्वितानि
द्वितीयाउदक्प्रस्रवणान्वितम् उदक्प्रस्रवणान्विते उदक्प्रस्रवणान्वितानि
तृतीयाउदक्प्रस्रवणान्वितेन उदक्प्रस्रवणान्विताभ्याम् उदक्प्रस्रवणान्वितैः
चतुर्थीउदक्प्रस्रवणान्विताय उदक्प्रस्रवणान्विताभ्याम् उदक्प्रस्रवणान्वितेभ्यः
पञ्चमीउदक्प्रस्रवणान्वितात् उदक्प्रस्रवणान्विताभ्याम् उदक्प्रस्रवणान्वितेभ्यः
षष्ठीउदक्प्रस्रवणान्वितस्य उदक्प्रस्रवणान्वितयोः उदक्प्रस्रवणान्वितानाम्
सप्तमीउदक्प्रस्रवणान्विते उदक्प्रस्रवणान्वितयोः उदक्प्रस्रवणान्वितेषु

समास उदक्प्रस्रवणान्वित

अव्यय ॰उदक्प्रस्रवणान्वितम् ॰उदक्प्रस्रवणान्वितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria