सुबन्तावली ?उदकोदञ्जन

Roma

नपुंसकम्एकद्विबहु
प्रथमाउदकोदञ्जनम् उदकोदञ्जने उदकोदञ्जनानि
सम्बोधनम्उदकोदञ्जन उदकोदञ्जने उदकोदञ्जनानि
द्वितीयाउदकोदञ्जनम् उदकोदञ्जने उदकोदञ्जनानि
तृतीयाउदकोदञ्जनेन उदकोदञ्जनाभ्याम् उदकोदञ्जनैः
चतुर्थीउदकोदञ्जनाय उदकोदञ्जनाभ्याम् उदकोदञ्जनेभ्यः
पञ्चमीउदकोदञ्जनात् उदकोदञ्जनाभ्याम् उदकोदञ्जनेभ्यः
षष्ठीउदकोदञ्जनस्य उदकोदञ्जनयोः उदकोदञ्जनानाम्
सप्तमीउदकोदञ्जने उदकोदञ्जनयोः उदकोदञ्जनेषु

समास उदकोदञ्जन

अव्यय ॰उदकोदञ्जनम् ॰उदकोदञ्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria