सुबन्तावली ?उदकितवती

Roma

स्त्रीएकद्विबहु
प्रथमाउदकितवती उदकितवत्यौ उदकितवत्यः
सम्बोधनम्उदकितवति उदकितवत्यौ उदकितवत्यः
द्वितीयाउदकितवतीम् उदकितवत्यौ उदकितवतीः
तृतीयाउदकितवत्या उदकितवतीभ्याम् उदकितवतीभिः
चतुर्थीउदकितवत्यै उदकितवतीभ्याम् उदकितवतीभ्यः
पञ्चमीउदकितवत्याः उदकितवतीभ्याम् उदकितवतीभ्यः
षष्ठीउदकितवत्याः उदकितवत्योः उदकितवतीनाम्
सप्तमीउदकितवत्याम् उदकितवत्योः उदकितवतीषु

समास उदकितवति उदकितवती

अव्यय ॰उदकितवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria