सुबन्तावली ?उदकितवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाउदकितवत् उदकितवन्ती उदकितवती उदकितवन्ति
सम्बोधनम्उदकितवत् उदकितवन्ती उदकितवती उदकितवन्ति
द्वितीयाउदकितवत् उदकितवन्ती उदकितवती उदकितवन्ति
तृतीयाउदकितवता उदकितवद्भ्याम् उदकितवद्भिः
चतुर्थीउदकितवते उदकितवद्भ्याम् उदकितवद्भ्यः
पञ्चमीउदकितवतः उदकितवद्भ्याम् उदकितवद्भ्यः
षष्ठीउदकितवतः उदकितवतोः उदकितवताम्
सप्तमीउदकितवति उदकितवतोः उदकितवत्सु

अव्यय ॰उदकितवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria