सुबन्तावली ?उदकितवत्

Roma

पुमान्एकद्विबहु
प्रथमाउदकितवान् उदकितवन्तौ उदकितवन्तः
सम्बोधनम्उदकितवन् उदकितवन्तौ उदकितवन्तः
द्वितीयाउदकितवन्तम् उदकितवन्तौ उदकितवतः
तृतीयाउदकितवता उदकितवद्भ्याम् उदकितवद्भिः
चतुर्थीउदकितवते उदकितवद्भ्याम् उदकितवद्भ्यः
पञ्चमीउदकितवतः उदकितवद्भ्याम् उदकितवद्भ्यः
षष्ठीउदकितवतः उदकितवतोः उदकितवताम्
सप्तमीउदकितवति उदकितवतोः उदकितवत्सु

समास उदकितवत्

अव्यय ॰उदकितवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria