Declension table of ?udakīyitavya

Deva

MasculineSingularDualPlural
Nominativeudakīyitavyaḥ udakīyitavyau udakīyitavyāḥ
Vocativeudakīyitavya udakīyitavyau udakīyitavyāḥ
Accusativeudakīyitavyam udakīyitavyau udakīyitavyān
Instrumentaludakīyitavyena udakīyitavyābhyām udakīyitavyaiḥ udakīyitavyebhiḥ
Dativeudakīyitavyāya udakīyitavyābhyām udakīyitavyebhyaḥ
Ablativeudakīyitavyāt udakīyitavyābhyām udakīyitavyebhyaḥ
Genitiveudakīyitavyasya udakīyitavyayoḥ udakīyitavyānām
Locativeudakīyitavye udakīyitavyayoḥ udakīyitavyeṣu

Compound udakīyitavya -

Adverb -udakīyitavyam -udakīyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria