सुबन्तावली ?उदकेशय

Roma

नपुंसकम्एकद्विबहु
प्रथमाउदकेशयम् उदकेशये उदकेशयानि
सम्बोधनम्उदकेशय उदकेशये उदकेशयानि
द्वितीयाउदकेशयम् उदकेशये उदकेशयानि
तृतीयाउदकेशयेन उदकेशयाभ्याम् उदकेशयैः
चतुर्थीउदकेशयाय उदकेशयाभ्याम् उदकेशयेभ्यः
पञ्चमीउदकेशयात् उदकेशयाभ्याम् उदकेशयेभ्यः
षष्ठीउदकेशयस्य उदकेशययोः उदकेशयानाम्
सप्तमीउदकेशये उदकेशययोः उदकेशयेषु

समास उदकेशय

अव्यय ॰उदकेशयम् ॰उदकेशयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria