सुबन्तावली ?उदकेचर

Roma

पुमान्एकद्विबहु
प्रथमाउदकेचरः उदकेचरौ उदकेचराः
सम्बोधनम्उदकेचर उदकेचरौ उदकेचराः
द्वितीयाउदकेचरम् उदकेचरौ उदकेचरान्
तृतीयाउदकेचरेण उदकेचराभ्याम् उदकेचरैः उदकेचरेभिः
चतुर्थीउदकेचराय उदकेचराभ्याम् उदकेचरेभ्यः
पञ्चमीउदकेचरात् उदकेचराभ्याम् उदकेचरेभ्यः
षष्ठीउदकेचरस्य उदकेचरयोः उदकेचराणाम्
सप्तमीउदकेचरे उदकेचरयोः उदकेचरेषु

समास उदकेचर

अव्यय ॰उदकेचरम् ॰उदकेचरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria