सुबन्तावली ?उदकवज्र

Roma

पुमान्एकद्विबहु
प्रथमाउदकवज्रः उदकवज्रौ उदकवज्राः
सम्बोधनम्उदकवज्र उदकवज्रौ उदकवज्राः
द्वितीयाउदकवज्रम् उदकवज्रौ उदकवज्रान्
तृतीयाउदकवज्रेण उदकवज्राभ्याम् उदकवज्रैः उदकवज्रेभिः
चतुर्थीउदकवज्राय उदकवज्राभ्याम् उदकवज्रेभ्यः
पञ्चमीउदकवज्रात् उदकवज्राभ्याम् उदकवज्रेभ्यः
षष्ठीउदकवज्रस्य उदकवज्रयोः उदकवज्राणाम्
सप्तमीउदकवज्रे उदकवज्रयोः उदकवज्रेषु

समास उदकवज्र

अव्यय ॰उदकवज्रम् ॰उदकवज्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria