सुबन्तावली ?उदकौदन

Roma

नपुंसकम्एकद्विबहु
प्रथमाउदकौदनम् उदकौदने उदकौदनानि
सम्बोधनम्उदकौदन उदकौदने उदकौदनानि
द्वितीयाउदकौदनम् उदकौदने उदकौदनानि
तृतीयाउदकौदनेन उदकौदनाभ्याम् उदकौदनैः
चतुर्थीउदकौदनाय उदकौदनाभ्याम् उदकौदनेभ्यः
पञ्चमीउदकौदनात् उदकौदनाभ्याम् उदकौदनेभ्यः
षष्ठीउदकौदनस्य उदकौदनयोः उदकौदनानाम्
सप्तमीउदकौदने उदकौदनयोः उदकौदनेषु

समास उदकौदन

अव्यय ॰उदकौदनम् ॰उदकौदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria